A 396-20 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 396/20
Title: Raghuvaṃśa
Dimensions: 29.9 x 8.2 cm x 122 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1465
Remarks:


Reel No. A 396-20 Inventory No. 43778

Title Raghuvaṃśakāvya

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari, Devanagari

Material paper

State incomplete, 1 folio missing

Size *24.0 x 9.0 cm

Folios 179

Lines per Folio 6

Foliation figures in the right-hand margin of the verso

Scribe Gaṅgādhara

Date of Copying NS 807

Place of Deposit NAK

Accession No. 1/1426

Manuscript Features

Missing fol. 57,

Stamp Candrasamśera

Excerpts

Beginning

oṃ namo (!) śrīgaṇeśāya ||

vāgarthāviva saṃpṛktau vāgarthapratipattaye |

jagataḥ pitarau vaṃde pārvvatīparameśvarau ||

kva sūryaprabhavo vaṃśaḥ kva cālpaviṣyāmatiḥ |

titīrṣur dustaraṃ mohād uḍupenāsmi sāgaraṃ ||

maṃdaḥ kavi yaśaḥ prarthī gamiṣyāmyupahāsyatāṃ |

prāṃśugamye phale lobhād udvāhur iva vāmanaḥ || (fol. 1v1–4)

End

taṃm bhāvāya prasavasamayākāṃkṣiṇīnāṃ prajānām

antar gūḍhaṃ kṣitir iva tanau bījamuktaṃ dadhānā |

maulaiḥ sārddhaṃ sthavila (!)sacivair haimasiṃhāsanasthā

rājñī rājyaṃ vidhivada śiṣad bharturavyāhatājñā || ❁ || (fol. 178v4–179r1)

Colophon

|| iti śrīmat kālidāsakṛtau raghuvaṃśamahākāvye navadaśaḥ sarggaḥ samāptaḥ || 19 || ❁ || samāptoyaṃ grantha || śrī 3 bhavānyaiḥ namaḥ | śrī 3 vāgīśvare (!) (śreyostu) || likhita samvat 807 jyeṣṭhakṛṣṇadvādaśī śukravāra thva kuhnu cvayā dhuṅa dina duro || śrīgaṃgādharavipreṇa svārthe likhitam idaṃ pustakaṃ ||

lekhakāya śrīkālikā prasannāstu || śubhaṃ || (fol. 197r1–6)

Microfilm Details

Reel No. A 396/18

Date of Filming 17-7-(19)72

Exposures 178

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 17-10-2003

Bibliography